Declension table of ?śaśañcāna

Deva

NeuterSingularDualPlural
Nominativeśaśañcānam śaśañcāne śaśañcānāni
Vocativeśaśañcāna śaśañcāne śaśañcānāni
Accusativeśaśañcānam śaśañcāne śaśañcānāni
Instrumentalśaśañcānena śaśañcānābhyām śaśañcānaiḥ
Dativeśaśañcānāya śaśañcānābhyām śaśañcānebhyaḥ
Ablativeśaśañcānāt śaśañcānābhyām śaśañcānebhyaḥ
Genitiveśaśañcānasya śaśañcānayoḥ śaśañcānānām
Locativeśaśañcāne śaśañcānayoḥ śaśañcāneṣu

Compound śaśañcāna -

Adverb -śaśañcānam -śaśañcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria