Declension table of ?śañcita

Deva

NeuterSingularDualPlural
Nominativeśañcitam śañcite śañcitāni
Vocativeśañcita śañcite śañcitāni
Accusativeśañcitam śañcite śañcitāni
Instrumentalśañcitena śañcitābhyām śañcitaiḥ
Dativeśañcitāya śañcitābhyām śañcitebhyaḥ
Ablativeśañcitāt śañcitābhyām śañcitebhyaḥ
Genitiveśañcitasya śañcitayoḥ śañcitānām
Locativeśañcite śañcitayoḥ śañciteṣu

Compound śañcita -

Adverb -śañcitam -śañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria