Declension table of ?śañcitavatī

Deva

FeminineSingularDualPlural
Nominativeśañcitavatī śañcitavatyau śañcitavatyaḥ
Vocativeśañcitavati śañcitavatyau śañcitavatyaḥ
Accusativeśañcitavatīm śañcitavatyau śañcitavatīḥ
Instrumentalśañcitavatyā śañcitavatībhyām śañcitavatībhiḥ
Dativeśañcitavatyai śañcitavatībhyām śañcitavatībhyaḥ
Ablativeśañcitavatyāḥ śañcitavatībhyām śañcitavatībhyaḥ
Genitiveśañcitavatyāḥ śañcitavatyoḥ śañcitavatīnām
Locativeśañcitavatyām śañcitavatyoḥ śañcitavatīṣu

Compound śañcitavati - śañcitavatī -

Adverb -śañcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria