तिङन्तावली ?शञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशञ्चति शञ्चतः शञ्चन्ति
मध्यमशञ्चसि शञ्चथः शञ्चथ
उत्तमशञ्चामि शञ्चावः शञ्चामः


आत्मनेपदेएकद्विबहु
प्रथमशञ्चते शञ्चेते शञ्चन्ते
मध्यमशञ्चसे शञ्चेथे शञ्चध्वे
उत्तमशञ्चे शञ्चावहे शञ्चामहे


कर्मणिएकद्विबहु
प्रथमशच्यते शच्येते शच्यन्ते
मध्यमशच्यसे शच्येथे शच्यध्वे
उत्तमशच्ये शच्यावहे शच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशञ्चत् अशञ्चताम् अशञ्चन्
मध्यमअशञ्चः अशञ्चतम् अशञ्चत
उत्तमअशञ्चम् अशञ्चाव अशञ्चाम


आत्मनेपदेएकद्विबहु
प्रथमअशञ्चत अशञ्चेताम् अशञ्चन्त
मध्यमअशञ्चथाः अशञ्चेथाम् अशञ्चध्वम्
उत्तमअशञ्चे अशञ्चावहि अशञ्चामहि


कर्मणिएकद्विबहु
प्रथमअशच्यत अशच्येताम् अशच्यन्त
मध्यमअशच्यथाः अशच्येथाम् अशच्यध्वम्
उत्तमअशच्ये अशच्यावहि अशच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशञ्चेत् शञ्चेताम् शञ्चेयुः
मध्यमशञ्चेः शञ्चेतम् शञ्चेत
उत्तमशञ्चेयम् शञ्चेव शञ्चेम


आत्मनेपदेएकद्विबहु
प्रथमशञ्चेत शञ्चेयाताम् शञ्चेरन्
मध्यमशञ्चेथाः शञ्चेयाथाम् शञ्चेध्वम्
उत्तमशञ्चेय शञ्चेवहि शञ्चेमहि


कर्मणिएकद्विबहु
प्रथमशच्येत शच्येयाताम् शच्येरन्
मध्यमशच्येथाः शच्येयाथाम् शच्येध्वम्
उत्तमशच्येय शच्येवहि शच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशञ्चतु शञ्चताम् शञ्चन्तु
मध्यमशञ्च शञ्चतम् शञ्चत
उत्तमशञ्चानि शञ्चाव शञ्चाम


आत्मनेपदेएकद्विबहु
प्रथमशञ्चताम् शञ्चेताम् शञ्चन्ताम्
मध्यमशञ्चस्व शञ्चेथाम् शञ्चध्वम्
उत्तमशञ्चै शञ्चावहै शञ्चामहै


कर्मणिएकद्विबहु
प्रथमशच्यताम् शच्येताम् शच्यन्ताम्
मध्यमशच्यस्व शच्येथाम् शच्यध्वम्
उत्तमशच्यै शच्यावहै शच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशञ्चिष्यति शञ्चिष्यतः शञ्चिष्यन्ति
मध्यमशञ्चिष्यसि शञ्चिष्यथः शञ्चिष्यथ
उत्तमशञ्चिष्यामि शञ्चिष्यावः शञ्चिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशञ्चिष्यते शञ्चिष्येते शञ्चिष्यन्ते
मध्यमशञ्चिष्यसे शञ्चिष्येथे शञ्चिष्यध्वे
उत्तमशञ्चिष्ये शञ्चिष्यावहे शञ्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशञ्चिता शञ्चितारौ शञ्चितारः
मध्यमशञ्चितासि शञ्चितास्थः शञ्चितास्थ
उत्तमशञ्चितास्मि शञ्चितास्वः शञ्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशञ्च शशञ्चतुः शशञ्चुः
मध्यमशशञ्चिथ शशञ्चथुः शशञ्च
उत्तमशशञ्च शशञ्चिव शशञ्चिम


आत्मनेपदेएकद्विबहु
प्रथमशशञ्चे शशञ्चाते शशञ्चिरे
मध्यमशशञ्चिषे शशञ्चाथे शशञ्चिध्वे
उत्तमशशञ्चे शशञ्चिवहे शशञ्चिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशच्यात् शच्यास्ताम् शच्यासुः
मध्यमशच्याः शच्यास्तम् शच्यास्त
उत्तमशच्यासम् शच्यास्व शच्यास्म

कृदन्त

क्त
शञ्चित m. n. शञ्चिता f.

क्तवतु
शञ्चितवत् m. n. शञ्चितवती f.

शतृ
शञ्चत् m. n. शञ्चन्ती f.

शानच्
शञ्चमान m. n. शञ्चमाना f.

शानच् कर्मणि
शच्यमान m. n. शच्यमाना f.

लुडादेश पर
शञ्चिष्यत् m. n. शञ्चिष्यन्ती f.

लुडादेश आत्म
शञ्चिष्यमाण m. n. शञ्चिष्यमाणा f.

तव्य
शञ्चितव्य m. n. शञ्चितव्या f.

यत्
शङ्क्य m. n. शङ्क्या f.

अनीयर्
शञ्चनीय m. n. शञ्चनीया f.

लिडादेश पर
शशञ्च्वस् m. n. शशञ्चुषी f.

लिडादेश आत्म
शशञ्चान m. n. शशञ्चाना f.

अव्यय

तुमुन्
शञ्चितुम्

क्त्वा
शञ्चित्वा

ल्यप्
॰शच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria