तिङन्तावली ?शञ्च्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शञ्चति
शञ्चतः
शञ्चन्ति
मध्यम
शञ्चसि
शञ्चथः
शञ्चथ
उत्तम
शञ्चामि
शञ्चावः
शञ्चामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शञ्चते
शञ्चेते
शञ्चन्ते
मध्यम
शञ्चसे
शञ्चेथे
शञ्चध्वे
उत्तम
शञ्चे
शञ्चावहे
शञ्चामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शच्यते
शच्येते
शच्यन्ते
मध्यम
शच्यसे
शच्येथे
शच्यध्वे
उत्तम
शच्ये
शच्यावहे
शच्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशञ्चत्
अशञ्चताम्
अशञ्चन्
मध्यम
अशञ्चः
अशञ्चतम्
अशञ्चत
उत्तम
अशञ्चम्
अशञ्चाव
अशञ्चाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशञ्चत
अशञ्चेताम्
अशञ्चन्त
मध्यम
अशञ्चथाः
अशञ्चेथाम्
अशञ्चध्वम्
उत्तम
अशञ्चे
अशञ्चावहि
अशञ्चामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशच्यत
अशच्येताम्
अशच्यन्त
मध्यम
अशच्यथाः
अशच्येथाम्
अशच्यध्वम्
उत्तम
अशच्ये
अशच्यावहि
अशच्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शञ्चेत्
शञ्चेताम्
शञ्चेयुः
मध्यम
शञ्चेः
शञ्चेतम्
शञ्चेत
उत्तम
शञ्चेयम्
शञ्चेव
शञ्चेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शञ्चेत
शञ्चेयाताम्
शञ्चेरन्
मध्यम
शञ्चेथाः
शञ्चेयाथाम्
शञ्चेध्वम्
उत्तम
शञ्चेय
शञ्चेवहि
शञ्चेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शच्येत
शच्येयाताम्
शच्येरन्
मध्यम
शच्येथाः
शच्येयाथाम्
शच्येध्वम्
उत्तम
शच्येय
शच्येवहि
शच्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शञ्चतु
शञ्चताम्
शञ्चन्तु
मध्यम
शञ्च
शञ्चतम्
शञ्चत
उत्तम
शञ्चानि
शञ्चाव
शञ्चाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शञ्चताम्
शञ्चेताम्
शञ्चन्ताम्
मध्यम
शञ्चस्व
शञ्चेथाम्
शञ्चध्वम्
उत्तम
शञ्चै
शञ्चावहै
शञ्चामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शच्यताम्
शच्येताम्
शच्यन्ताम्
मध्यम
शच्यस्व
शच्येथाम्
शच्यध्वम्
उत्तम
शच्यै
शच्यावहै
शच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शञ्चिष्यति
शञ्चिष्यतः
शञ्चिष्यन्ति
मध्यम
शञ्चिष्यसि
शञ्चिष्यथः
शञ्चिष्यथ
उत्तम
शञ्चिष्यामि
शञ्चिष्यावः
शञ्चिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शञ्चिष्यते
शञ्चिष्येते
शञ्चिष्यन्ते
मध्यम
शञ्चिष्यसे
शञ्चिष्येथे
शञ्चिष्यध्वे
उत्तम
शञ्चिष्ये
शञ्चिष्यावहे
शञ्चिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शञ्चिता
शञ्चितारौ
शञ्चितारः
मध्यम
शञ्चितासि
शञ्चितास्थः
शञ्चितास्थ
उत्तम
शञ्चितास्मि
शञ्चितास्वः
शञ्चितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शशञ्च
शशञ्चतुः
शशञ्चुः
मध्यम
शशञ्चिथ
शशञ्चथुः
शशञ्च
उत्तम
शशञ्च
शशञ्चिव
शशञ्चिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शशञ्चे
शशञ्चाते
शशञ्चिरे
मध्यम
शशञ्चिषे
शशञ्चाथे
शशञ्चिध्वे
उत्तम
शशञ्चे
शशञ्चिवहे
शशञ्चिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शच्यात्
शच्यास्ताम्
शच्यासुः
मध्यम
शच्याः
शच्यास्तम्
शच्यास्त
उत्तम
शच्यासम्
शच्यास्व
शच्यास्म
कृदन्त
क्त
शञ्चित
m.
n.
शञ्चिता
f.
क्तवतु
शञ्चितवत्
m.
n.
शञ्चितवती
f.
शतृ
शञ्चत्
m.
n.
शञ्चन्ती
f.
शानच्
शञ्चमान
m.
n.
शञ्चमाना
f.
शानच् कर्मणि
शच्यमान
m.
n.
शच्यमाना
f.
लुडादेश पर
शञ्चिष्यत्
m.
n.
शञ्चिष्यन्ती
f.
लुडादेश आत्म
शञ्चिष्यमाण
m.
n.
शञ्चिष्यमाणा
f.
तव्य
शञ्चितव्य
m.
n.
शञ्चितव्या
f.
यत्
शङ्क्य
m.
n.
शङ्क्या
f.
अनीयर्
शञ्चनीय
m.
n.
शञ्चनीया
f.
लिडादेश पर
शशञ्च्वस्
m.
n.
शशञ्चुषी
f.
लिडादेश आत्म
शशञ्चान
m.
n.
शशञ्चाना
f.
अव्यय
तुमुन्
शञ्चितुम्
क्त्वा
शञ्चित्वा
ल्यप्
॰शच्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024