Conjugation tables of ?śarb

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśarbāmi śarbāvaḥ śarbāmaḥ
Secondśarbasi śarbathaḥ śarbatha
Thirdśarbati śarbataḥ śarbanti


MiddleSingularDualPlural
Firstśarbe śarbāvahe śarbāmahe
Secondśarbase śarbethe śarbadhve
Thirdśarbate śarbete śarbante


PassiveSingularDualPlural
Firstśarbye śarbyāvahe śarbyāmahe
Secondśarbyase śarbyethe śarbyadhve
Thirdśarbyate śarbyete śarbyante


Imperfect

ActiveSingularDualPlural
Firstaśarbam aśarbāva aśarbāma
Secondaśarbaḥ aśarbatam aśarbata
Thirdaśarbat aśarbatām aśarban


MiddleSingularDualPlural
Firstaśarbe aśarbāvahi aśarbāmahi
Secondaśarbathāḥ aśarbethām aśarbadhvam
Thirdaśarbata aśarbetām aśarbanta


PassiveSingularDualPlural
Firstaśarbye aśarbyāvahi aśarbyāmahi
Secondaśarbyathāḥ aśarbyethām aśarbyadhvam
Thirdaśarbyata aśarbyetām aśarbyanta


Optative

ActiveSingularDualPlural
Firstśarbeyam śarbeva śarbema
Secondśarbeḥ śarbetam śarbeta
Thirdśarbet śarbetām śarbeyuḥ


MiddleSingularDualPlural
Firstśarbeya śarbevahi śarbemahi
Secondśarbethāḥ śarbeyāthām śarbedhvam
Thirdśarbeta śarbeyātām śarberan


PassiveSingularDualPlural
Firstśarbyeya śarbyevahi śarbyemahi
Secondśarbyethāḥ śarbyeyāthām śarbyedhvam
Thirdśarbyeta śarbyeyātām śarbyeran


Imperative

ActiveSingularDualPlural
Firstśarbāṇi śarbāva śarbāma
Secondśarba śarbatam śarbata
Thirdśarbatu śarbatām śarbantu


MiddleSingularDualPlural
Firstśarbai śarbāvahai śarbāmahai
Secondśarbasva śarbethām śarbadhvam
Thirdśarbatām śarbetām śarbantām


PassiveSingularDualPlural
Firstśarbyai śarbyāvahai śarbyāmahai
Secondśarbyasva śarbyethām śarbyadhvam
Thirdśarbyatām śarbyetām śarbyantām


Future

ActiveSingularDualPlural
Firstśarbiṣyāmi śarbiṣyāvaḥ śarbiṣyāmaḥ
Secondśarbiṣyasi śarbiṣyathaḥ śarbiṣyatha
Thirdśarbiṣyati śarbiṣyataḥ śarbiṣyanti


MiddleSingularDualPlural
Firstśarbiṣye śarbiṣyāvahe śarbiṣyāmahe
Secondśarbiṣyase śarbiṣyethe śarbiṣyadhve
Thirdśarbiṣyate śarbiṣyete śarbiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśarbitāsmi śarbitāsvaḥ śarbitāsmaḥ
Secondśarbitāsi śarbitāsthaḥ śarbitāstha
Thirdśarbitā śarbitārau śarbitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśarba śaśarbiva śaśarbima
Secondśaśarbitha śaśarbathuḥ śaśarba
Thirdśaśarba śaśarbatuḥ śaśarbuḥ


MiddleSingularDualPlural
Firstśaśarbe śaśarbivahe śaśarbimahe
Secondśaśarbiṣe śaśarbāthe śaśarbidhve
Thirdśaśarbe śaśarbāte śaśarbire


Benedictive

ActiveSingularDualPlural
Firstśarbyāsam śarbyāsva śarbyāsma
Secondśarbyāḥ śarbyāstam śarbyāsta
Thirdśarbyāt śarbyāstām śarbyāsuḥ

Participles

Past Passive Participle
śarbita m. n. śarbitā f.

Past Active Participle
śarbitavat m. n. śarbitavatī f.

Present Active Participle
śarbat m. n. śarbantī f.

Present Middle Participle
śarbamāṇa m. n. śarbamāṇā f.

Present Passive Participle
śarbyamāṇa m. n. śarbyamāṇā f.

Future Active Participle
śarbiṣyat m. n. śarbiṣyantī f.

Future Middle Participle
śarbiṣyamāṇa m. n. śarbiṣyamāṇā f.

Future Passive Participle
śarbitavya m. n. śarbitavyā f.

Future Passive Participle
śarbya m. n. śarbyā f.

Future Passive Participle
śarbaṇīya m. n. śarbaṇīyā f.

Perfect Active Participle
śaśarbvas m. n. śaśarbuṣī f.

Perfect Middle Participle
śaśarbāṇa m. n. śaśarbāṇā f.

Indeclinable forms

Infinitive
śarbitum

Absolutive
śarbitvā

Absolutive
-śarbya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria