Declension table of ?śarbitā

Deva

FeminineSingularDualPlural
Nominativeśarbitā śarbite śarbitāḥ
Vocativeśarbite śarbite śarbitāḥ
Accusativeśarbitām śarbite śarbitāḥ
Instrumentalśarbitayā śarbitābhyām śarbitābhiḥ
Dativeśarbitāyai śarbitābhyām śarbitābhyaḥ
Ablativeśarbitāyāḥ śarbitābhyām śarbitābhyaḥ
Genitiveśarbitāyāḥ śarbitayoḥ śarbitānām
Locativeśarbitāyām śarbitayoḥ śarbitāsu

Adverb -śarbitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria