Declension table of ?śarbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśarbiṣyamāṇā śarbiṣyamāṇe śarbiṣyamāṇāḥ
Vocativeśarbiṣyamāṇe śarbiṣyamāṇe śarbiṣyamāṇāḥ
Accusativeśarbiṣyamāṇām śarbiṣyamāṇe śarbiṣyamāṇāḥ
Instrumentalśarbiṣyamāṇayā śarbiṣyamāṇābhyām śarbiṣyamāṇābhiḥ
Dativeśarbiṣyamāṇāyai śarbiṣyamāṇābhyām śarbiṣyamāṇābhyaḥ
Ablativeśarbiṣyamāṇāyāḥ śarbiṣyamāṇābhyām śarbiṣyamāṇābhyaḥ
Genitiveśarbiṣyamāṇāyāḥ śarbiṣyamāṇayoḥ śarbiṣyamāṇānām
Locativeśarbiṣyamāṇāyām śarbiṣyamāṇayoḥ śarbiṣyamāṇāsu

Adverb -śarbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria