Declension table of ?śarbita

Deva

NeuterSingularDualPlural
Nominativeśarbitam śarbite śarbitāni
Vocativeśarbita śarbite śarbitāni
Accusativeśarbitam śarbite śarbitāni
Instrumentalśarbitena śarbitābhyām śarbitaiḥ
Dativeśarbitāya śarbitābhyām śarbitebhyaḥ
Ablativeśarbitāt śarbitābhyām śarbitebhyaḥ
Genitiveśarbitasya śarbitayoḥ śarbitānām
Locativeśarbite śarbitayoḥ śarbiteṣu

Compound śarbita -

Adverb -śarbitam -śarbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria