Declension table of ?śarbitavatī

Deva

FeminineSingularDualPlural
Nominativeśarbitavatī śarbitavatyau śarbitavatyaḥ
Vocativeśarbitavati śarbitavatyau śarbitavatyaḥ
Accusativeśarbitavatīm śarbitavatyau śarbitavatīḥ
Instrumentalśarbitavatyā śarbitavatībhyām śarbitavatībhiḥ
Dativeśarbitavatyai śarbitavatībhyām śarbitavatībhyaḥ
Ablativeśarbitavatyāḥ śarbitavatībhyām śarbitavatībhyaḥ
Genitiveśarbitavatyāḥ śarbitavatyoḥ śarbitavatīnām
Locativeśarbitavatyām śarbitavatyoḥ śarbitavatīṣu

Compound śarbitavati - śarbitavatī -

Adverb -śarbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria