Declension table of ?śarbita

Deva

MasculineSingularDualPlural
Nominativeśarbitaḥ śarbitau śarbitāḥ
Vocativeśarbita śarbitau śarbitāḥ
Accusativeśarbitam śarbitau śarbitān
Instrumentalśarbitena śarbitābhyām śarbitaiḥ śarbitebhiḥ
Dativeśarbitāya śarbitābhyām śarbitebhyaḥ
Ablativeśarbitāt śarbitābhyām śarbitebhyaḥ
Genitiveśarbitasya śarbitayoḥ śarbitānām
Locativeśarbite śarbitayoḥ śarbiteṣu

Compound śarbita -

Adverb -śarbitam -śarbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria