Declension table of ?śarbiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśarbiṣyamāṇam śarbiṣyamāṇe śarbiṣyamāṇāni
Vocativeśarbiṣyamāṇa śarbiṣyamāṇe śarbiṣyamāṇāni
Accusativeśarbiṣyamāṇam śarbiṣyamāṇe śarbiṣyamāṇāni
Instrumentalśarbiṣyamāṇena śarbiṣyamāṇābhyām śarbiṣyamāṇaiḥ
Dativeśarbiṣyamāṇāya śarbiṣyamāṇābhyām śarbiṣyamāṇebhyaḥ
Ablativeśarbiṣyamāṇāt śarbiṣyamāṇābhyām śarbiṣyamāṇebhyaḥ
Genitiveśarbiṣyamāṇasya śarbiṣyamāṇayoḥ śarbiṣyamāṇānām
Locativeśarbiṣyamāṇe śarbiṣyamāṇayoḥ śarbiṣyamāṇeṣu

Compound śarbiṣyamāṇa -

Adverb -śarbiṣyamāṇam -śarbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria