Declension table of ?śarbyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśarbyamāṇam śarbyamāṇe śarbyamāṇāni
Vocativeśarbyamāṇa śarbyamāṇe śarbyamāṇāni
Accusativeśarbyamāṇam śarbyamāṇe śarbyamāṇāni
Instrumentalśarbyamāṇena śarbyamāṇābhyām śarbyamāṇaiḥ
Dativeśarbyamāṇāya śarbyamāṇābhyām śarbyamāṇebhyaḥ
Ablativeśarbyamāṇāt śarbyamāṇābhyām śarbyamāṇebhyaḥ
Genitiveśarbyamāṇasya śarbyamāṇayoḥ śarbyamāṇānām
Locativeśarbyamāṇe śarbyamāṇayoḥ śarbyamāṇeṣu

Compound śarbyamāṇa -

Adverb -śarbyamāṇam -śarbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria