Declension table of ?śarbiṣyat

Deva

MasculineSingularDualPlural
Nominativeśarbiṣyan śarbiṣyantau śarbiṣyantaḥ
Vocativeśarbiṣyan śarbiṣyantau śarbiṣyantaḥ
Accusativeśarbiṣyantam śarbiṣyantau śarbiṣyataḥ
Instrumentalśarbiṣyatā śarbiṣyadbhyām śarbiṣyadbhiḥ
Dativeśarbiṣyate śarbiṣyadbhyām śarbiṣyadbhyaḥ
Ablativeśarbiṣyataḥ śarbiṣyadbhyām śarbiṣyadbhyaḥ
Genitiveśarbiṣyataḥ śarbiṣyatoḥ śarbiṣyatām
Locativeśarbiṣyati śarbiṣyatoḥ śarbiṣyatsu

Compound śarbiṣyat -

Adverb -śarbiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria