Declension table of ?śarbamāṇa

Deva

NeuterSingularDualPlural
Nominativeśarbamāṇam śarbamāṇe śarbamāṇāni
Vocativeśarbamāṇa śarbamāṇe śarbamāṇāni
Accusativeśarbamāṇam śarbamāṇe śarbamāṇāni
Instrumentalśarbamāṇena śarbamāṇābhyām śarbamāṇaiḥ
Dativeśarbamāṇāya śarbamāṇābhyām śarbamāṇebhyaḥ
Ablativeśarbamāṇāt śarbamāṇābhyām śarbamāṇebhyaḥ
Genitiveśarbamāṇasya śarbamāṇayoḥ śarbamāṇānām
Locativeśarbamāṇe śarbamāṇayoḥ śarbamāṇeṣu

Compound śarbamāṇa -

Adverb -śarbamāṇam -śarbamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria