Declension table of ?śarbitavya

Deva

MasculineSingularDualPlural
Nominativeśarbitavyaḥ śarbitavyau śarbitavyāḥ
Vocativeśarbitavya śarbitavyau śarbitavyāḥ
Accusativeśarbitavyam śarbitavyau śarbitavyān
Instrumentalśarbitavyena śarbitavyābhyām śarbitavyaiḥ śarbitavyebhiḥ
Dativeśarbitavyāya śarbitavyābhyām śarbitavyebhyaḥ
Ablativeśarbitavyāt śarbitavyābhyām śarbitavyebhyaḥ
Genitiveśarbitavyasya śarbitavyayoḥ śarbitavyānām
Locativeśarbitavye śarbitavyayoḥ śarbitavyeṣu

Compound śarbitavya -

Adverb -śarbitavyam -śarbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria