Declension table of ?śarbitavat

Deva

NeuterSingularDualPlural
Nominativeśarbitavat śarbitavantī śarbitavatī śarbitavanti
Vocativeśarbitavat śarbitavantī śarbitavatī śarbitavanti
Accusativeśarbitavat śarbitavantī śarbitavatī śarbitavanti
Instrumentalśarbitavatā śarbitavadbhyām śarbitavadbhiḥ
Dativeśarbitavate śarbitavadbhyām śarbitavadbhyaḥ
Ablativeśarbitavataḥ śarbitavadbhyām śarbitavadbhyaḥ
Genitiveśarbitavataḥ śarbitavatoḥ śarbitavatām
Locativeśarbitavati śarbitavatoḥ śarbitavatsu

Adverb -śarbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria