Conjugation tables of ?śamb

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśambayāmi śambayāvaḥ śambayāmaḥ
Secondśambayasi śambayathaḥ śambayatha
Thirdśambayati śambayataḥ śambayanti


MiddleSingularDualPlural
Firstśambaye śambayāvahe śambayāmahe
Secondśambayase śambayethe śambayadhve
Thirdśambayate śambayete śambayante


PassiveSingularDualPlural
Firstśambye śambyāvahe śambyāmahe
Secondśambyase śambyethe śambyadhve
Thirdśambyate śambyete śambyante


Imperfect

ActiveSingularDualPlural
Firstaśambayam aśambayāva aśambayāma
Secondaśambayaḥ aśambayatam aśambayata
Thirdaśambayat aśambayatām aśambayan


MiddleSingularDualPlural
Firstaśambaye aśambayāvahi aśambayāmahi
Secondaśambayathāḥ aśambayethām aśambayadhvam
Thirdaśambayata aśambayetām aśambayanta


PassiveSingularDualPlural
Firstaśambye aśambyāvahi aśambyāmahi
Secondaśambyathāḥ aśambyethām aśambyadhvam
Thirdaśambyata aśambyetām aśambyanta


Optative

ActiveSingularDualPlural
Firstśambayeyam śambayeva śambayema
Secondśambayeḥ śambayetam śambayeta
Thirdśambayet śambayetām śambayeyuḥ


MiddleSingularDualPlural
Firstśambayeya śambayevahi śambayemahi
Secondśambayethāḥ śambayeyāthām śambayedhvam
Thirdśambayeta śambayeyātām śambayeran


PassiveSingularDualPlural
Firstśambyeya śambyevahi śambyemahi
Secondśambyethāḥ śambyeyāthām śambyedhvam
Thirdśambyeta śambyeyātām śambyeran


Imperative

ActiveSingularDualPlural
Firstśambayāni śambayāva śambayāma
Secondśambaya śambayatam śambayata
Thirdśambayatu śambayatām śambayantu


MiddleSingularDualPlural
Firstśambayai śambayāvahai śambayāmahai
Secondśambayasva śambayethām śambayadhvam
Thirdśambayatām śambayetām śambayantām


PassiveSingularDualPlural
Firstśambyai śambyāvahai śambyāmahai
Secondśambyasva śambyethām śambyadhvam
Thirdśambyatām śambyetām śambyantām


Future

ActiveSingularDualPlural
Firstśambayiṣyāmi śambayiṣyāvaḥ śambayiṣyāmaḥ
Secondśambayiṣyasi śambayiṣyathaḥ śambayiṣyatha
Thirdśambayiṣyati śambayiṣyataḥ śambayiṣyanti


MiddleSingularDualPlural
Firstśambayiṣye śambayiṣyāvahe śambayiṣyāmahe
Secondśambayiṣyase śambayiṣyethe śambayiṣyadhve
Thirdśambayiṣyate śambayiṣyete śambayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśambayitāsmi śambayitāsvaḥ śambayitāsmaḥ
Secondśambayitāsi śambayitāsthaḥ śambayitāstha
Thirdśambayitā śambayitārau śambayitāraḥ

Participles

Past Passive Participle
śambita m. n. śambitā f.

Past Active Participle
śambitavat m. n. śambitavatī f.

Present Active Participle
śambayat m. n. śambayantī f.

Present Middle Participle
śambayamāna m. n. śambayamānā f.

Present Passive Participle
śambyamāna m. n. śambyamānā f.

Future Active Participle
śambayiṣyat m. n. śambayiṣyantī f.

Future Middle Participle
śambayiṣyamāṇa m. n. śambayiṣyamāṇā f.

Future Passive Participle
śambayitavya m. n. śambayitavyā f.

Future Passive Participle
śambya m. n. śambyā f.

Future Passive Participle
śambanīya m. n. śambanīyā f.

Indeclinable forms

Infinitive
śambayitum

Absolutive
śambayitvā

Absolutive
-śambya

Periphrastic Perfect
śambayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria