Declension table of ?śambitavatī

Deva

FeminineSingularDualPlural
Nominativeśambitavatī śambitavatyau śambitavatyaḥ
Vocativeśambitavati śambitavatyau śambitavatyaḥ
Accusativeśambitavatīm śambitavatyau śambitavatīḥ
Instrumentalśambitavatyā śambitavatībhyām śambitavatībhiḥ
Dativeśambitavatyai śambitavatībhyām śambitavatībhyaḥ
Ablativeśambitavatyāḥ śambitavatībhyām śambitavatībhyaḥ
Genitiveśambitavatyāḥ śambitavatyoḥ śambitavatīnām
Locativeśambitavatyām śambitavatyoḥ śambitavatīṣu

Compound śambitavati - śambitavatī -

Adverb -śambitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria