Declension table of ?śambayat

Deva

MasculineSingularDualPlural
Nominativeśambayan śambayantau śambayantaḥ
Vocativeśambayan śambayantau śambayantaḥ
Accusativeśambayantam śambayantau śambayataḥ
Instrumentalśambayatā śambayadbhyām śambayadbhiḥ
Dativeśambayate śambayadbhyām śambayadbhyaḥ
Ablativeśambayataḥ śambayadbhyām śambayadbhyaḥ
Genitiveśambayataḥ śambayatoḥ śambayatām
Locativeśambayati śambayatoḥ śambayatsu

Compound śambayat -

Adverb -śambayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria