Declension table of ?śambayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśambayiṣyat śambayiṣyantī śambayiṣyatī śambayiṣyanti
Vocativeśambayiṣyat śambayiṣyantī śambayiṣyatī śambayiṣyanti
Accusativeśambayiṣyat śambayiṣyantī śambayiṣyatī śambayiṣyanti
Instrumentalśambayiṣyatā śambayiṣyadbhyām śambayiṣyadbhiḥ
Dativeśambayiṣyate śambayiṣyadbhyām śambayiṣyadbhyaḥ
Ablativeśambayiṣyataḥ śambayiṣyadbhyām śambayiṣyadbhyaḥ
Genitiveśambayiṣyataḥ śambayiṣyatoḥ śambayiṣyatām
Locativeśambayiṣyati śambayiṣyatoḥ śambayiṣyatsu

Adverb -śambayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria