Declension table of ?śambayamāna

Deva

NeuterSingularDualPlural
Nominativeśambayamānam śambayamāne śambayamānāni
Vocativeśambayamāna śambayamāne śambayamānāni
Accusativeśambayamānam śambayamāne śambayamānāni
Instrumentalśambayamānena śambayamānābhyām śambayamānaiḥ
Dativeśambayamānāya śambayamānābhyām śambayamānebhyaḥ
Ablativeśambayamānāt śambayamānābhyām śambayamānebhyaḥ
Genitiveśambayamānasya śambayamānayoḥ śambayamānānām
Locativeśambayamāne śambayamānayoḥ śambayamāneṣu

Compound śambayamāna -

Adverb -śambayamānam -śambayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria