Declension table of ?śambitavat

Deva

NeuterSingularDualPlural
Nominativeśambitavat śambitavantī śambitavatī śambitavanti
Vocativeśambitavat śambitavantī śambitavatī śambitavanti
Accusativeśambitavat śambitavantī śambitavatī śambitavanti
Instrumentalśambitavatā śambitavadbhyām śambitavadbhiḥ
Dativeśambitavate śambitavadbhyām śambitavadbhyaḥ
Ablativeśambitavataḥ śambitavadbhyām śambitavadbhyaḥ
Genitiveśambitavataḥ śambitavatoḥ śambitavatām
Locativeśambitavati śambitavatoḥ śambitavatsu

Adverb -śambitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria