Declension table of ?śambayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśambayiṣyamāṇā śambayiṣyamāṇe śambayiṣyamāṇāḥ
Vocativeśambayiṣyamāṇe śambayiṣyamāṇe śambayiṣyamāṇāḥ
Accusativeśambayiṣyamāṇām śambayiṣyamāṇe śambayiṣyamāṇāḥ
Instrumentalśambayiṣyamāṇayā śambayiṣyamāṇābhyām śambayiṣyamāṇābhiḥ
Dativeśambayiṣyamāṇāyai śambayiṣyamāṇābhyām śambayiṣyamāṇābhyaḥ
Ablativeśambayiṣyamāṇāyāḥ śambayiṣyamāṇābhyām śambayiṣyamāṇābhyaḥ
Genitiveśambayiṣyamāṇāyāḥ śambayiṣyamāṇayoḥ śambayiṣyamāṇānām
Locativeśambayiṣyamāṇāyām śambayiṣyamāṇayoḥ śambayiṣyamāṇāsu

Adverb -śambayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria