Declension table of ?śambayantī

Deva

FeminineSingularDualPlural
Nominativeśambayantī śambayantyau śambayantyaḥ
Vocativeśambayanti śambayantyau śambayantyaḥ
Accusativeśambayantīm śambayantyau śambayantīḥ
Instrumentalśambayantyā śambayantībhyām śambayantībhiḥ
Dativeśambayantyai śambayantībhyām śambayantībhyaḥ
Ablativeśambayantyāḥ śambayantībhyām śambayantībhyaḥ
Genitiveśambayantyāḥ śambayantyoḥ śambayantīnām
Locativeśambayantyām śambayantyoḥ śambayantīṣu

Compound śambayanti - śambayantī -

Adverb -śambayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria