Declension table of ?śambyamāna

Deva

NeuterSingularDualPlural
Nominativeśambyamānam śambyamāne śambyamānāni
Vocativeśambyamāna śambyamāne śambyamānāni
Accusativeśambyamānam śambyamāne śambyamānāni
Instrumentalśambyamānena śambyamānābhyām śambyamānaiḥ
Dativeśambyamānāya śambyamānābhyām śambyamānebhyaḥ
Ablativeśambyamānāt śambyamānābhyām śambyamānebhyaḥ
Genitiveśambyamānasya śambyamānayoḥ śambyamānānām
Locativeśambyamāne śambyamānayoḥ śambyamāneṣu

Compound śambyamāna -

Adverb -śambyamānam -śambyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria