Declension table of ?śambanīya

Deva

MasculineSingularDualPlural
Nominativeśambanīyaḥ śambanīyau śambanīyāḥ
Vocativeśambanīya śambanīyau śambanīyāḥ
Accusativeśambanīyam śambanīyau śambanīyān
Instrumentalśambanīyena śambanīyābhyām śambanīyaiḥ śambanīyebhiḥ
Dativeśambanīyāya śambanīyābhyām śambanīyebhyaḥ
Ablativeśambanīyāt śambanīyābhyām śambanīyebhyaḥ
Genitiveśambanīyasya śambanīyayoḥ śambanīyānām
Locativeśambanīye śambanīyayoḥ śambanīyeṣu

Compound śambanīya -

Adverb -śambanīyam -śambanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria