Declension table of ?śambita

Deva

NeuterSingularDualPlural
Nominativeśambitam śambite śambitāni
Vocativeśambita śambite śambitāni
Accusativeśambitam śambite śambitāni
Instrumentalśambitena śambitābhyām śambitaiḥ
Dativeśambitāya śambitābhyām śambitebhyaḥ
Ablativeśambitāt śambitābhyām śambitebhyaḥ
Genitiveśambitasya śambitayoḥ śambitānām
Locativeśambite śambitayoḥ śambiteṣu

Compound śambita -

Adverb -śambitam -śambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria