Declension table of ?śambita

Deva

MasculineSingularDualPlural
Nominativeśambitaḥ śambitau śambitāḥ
Vocativeśambita śambitau śambitāḥ
Accusativeśambitam śambitau śambitān
Instrumentalśambitena śambitābhyām śambitaiḥ śambitebhiḥ
Dativeśambitāya śambitābhyām śambitebhyaḥ
Ablativeśambitāt śambitābhyām śambitebhyaḥ
Genitiveśambitasya śambitayoḥ śambitānām
Locativeśambite śambitayoḥ śambiteṣu

Compound śambita -

Adverb -śambitam -śambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria