Conjugation tables of ?vidh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvidhāmi vidhāvaḥ vidhāmaḥ
Secondvidhasi vidhathaḥ vidhatha
Thirdvidhati vidhataḥ vidhanti


MiddleSingularDualPlural
Firstvidhe vidhāvahe vidhāmahe
Secondvidhase vidhethe vidhadhve
Thirdvidhate vidhete vidhante


PassiveSingularDualPlural
Firstvidhye vidhyāvahe vidhyāmahe
Secondvidhyase vidhyethe vidhyadhve
Thirdvidhyate vidhyete vidhyante


Imperfect

ActiveSingularDualPlural
Firstavidham avidhāva avidhāma
Secondavidhaḥ avidhatam avidhata
Thirdavidhat avidhatām avidhan


MiddleSingularDualPlural
Firstavidhe avidhāvahi avidhāmahi
Secondavidhathāḥ avidhethām avidhadhvam
Thirdavidhata avidhetām avidhanta


PassiveSingularDualPlural
Firstavidhye avidhyāvahi avidhyāmahi
Secondavidhyathāḥ avidhyethām avidhyadhvam
Thirdavidhyata avidhyetām avidhyanta


Optative

ActiveSingularDualPlural
Firstvidheyam vidheva vidhema
Secondvidheḥ vidhetam vidheta
Thirdvidhet vidhetām vidheyuḥ


MiddleSingularDualPlural
Firstvidheya vidhevahi vidhemahi
Secondvidhethāḥ vidheyāthām vidhedhvam
Thirdvidheta vidheyātām vidheran


PassiveSingularDualPlural
Firstvidhyeya vidhyevahi vidhyemahi
Secondvidhyethāḥ vidhyeyāthām vidhyedhvam
Thirdvidhyeta vidhyeyātām vidhyeran


Imperative

ActiveSingularDualPlural
Firstvidhāni vidhāva vidhāma
Secondvidha vidhatam vidhata
Thirdvidhatu vidhatām vidhantu


MiddleSingularDualPlural
Firstvidhai vidhāvahai vidhāmahai
Secondvidhasva vidhethām vidhadhvam
Thirdvidhatām vidhetām vidhantām


PassiveSingularDualPlural
Firstvidhyai vidhyāvahai vidhyāmahai
Secondvidhyasva vidhyethām vidhyadhvam
Thirdvidhyatām vidhyetām vidhyantām


Future

ActiveSingularDualPlural
Firstvedhiṣyāmi vedhiṣyāvaḥ vedhiṣyāmaḥ
Secondvedhiṣyasi vedhiṣyathaḥ vedhiṣyatha
Thirdvedhiṣyati vedhiṣyataḥ vedhiṣyanti


MiddleSingularDualPlural
Firstvedhiṣye vedhiṣyāvahe vedhiṣyāmahe
Secondvedhiṣyase vedhiṣyethe vedhiṣyadhve
Thirdvedhiṣyate vedhiṣyete vedhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvedhitāsmi vedhitāsvaḥ vedhitāsmaḥ
Secondvedhitāsi vedhitāsthaḥ vedhitāstha
Thirdvedhitā vedhitārau vedhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivedha vividhiva vividhima
Secondvivedhitha vividhathuḥ vividha
Thirdvivedha vividhatuḥ vividhuḥ


MiddleSingularDualPlural
Firstvividhe vividhivahe vividhimahe
Secondvividhiṣe vividhāthe vividhidhve
Thirdvividhe vividhāte vividhire


Benedictive

ActiveSingularDualPlural
Firstvidhyāsam vidhyāsva vidhyāsma
Secondvidhyāḥ vidhyāstam vidhyāsta
Thirdvidhyāt vidhyāstām vidhyāsuḥ

Participles

Past Passive Participle
viddha m. n. viddhā f.

Past Active Participle
viddhavat m. n. viddhavatī f.

Present Active Participle
vidhat m. n. vidhantī f.

Present Middle Participle
vidhamāna m. n. vidhamānā f.

Present Passive Participle
vidhyamāna m. n. vidhyamānā f.

Future Active Participle
vedhiṣyat m. n. vedhiṣyantī f.

Future Middle Participle
vedhiṣyamāṇa m. n. vedhiṣyamāṇā f.

Future Passive Participle
vedhitavya m. n. vedhitavyā f.

Future Passive Participle
vedhya m. n. vedhyā f.

Future Passive Participle
vedhanīya m. n. vedhanīyā f.

Perfect Active Participle
vividhvas m. n. vividhuṣī f.

Perfect Middle Participle
vividhāna m. n. vividhānā f.

Indeclinable forms

Infinitive
vedhitum

Absolutive
viddhvā

Absolutive
-vidhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria