Declension table of ?vidhamāna

Deva

NeuterSingularDualPlural
Nominativevidhamānam vidhamāne vidhamānāni
Vocativevidhamāna vidhamāne vidhamānāni
Accusativevidhamānam vidhamāne vidhamānāni
Instrumentalvidhamānena vidhamānābhyām vidhamānaiḥ
Dativevidhamānāya vidhamānābhyām vidhamānebhyaḥ
Ablativevidhamānāt vidhamānābhyām vidhamānebhyaḥ
Genitivevidhamānasya vidhamānayoḥ vidhamānānām
Locativevidhamāne vidhamānayoḥ vidhamāneṣu

Compound vidhamāna -

Adverb -vidhamānam -vidhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria