तिङन्तावली ?विध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमविधति विधतः विधन्ति
मध्यमविधसि विधथः विधथ
उत्तमविधामि विधावः विधामः


आत्मनेपदेएकद्विबहु
प्रथमविधते विधेते विधन्ते
मध्यमविधसे विधेथे विधध्वे
उत्तमविधे विधावहे विधामहे


कर्मणिएकद्विबहु
प्रथमविध्यते विध्येते विध्यन्ते
मध्यमविध्यसे विध्येथे विध्यध्वे
उत्तमविध्ये विध्यावहे विध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविधत् अविधताम् अविधन्
मध्यमअविधः अविधतम् अविधत
उत्तमअविधम् अविधाव अविधाम


आत्मनेपदेएकद्विबहु
प्रथमअविधत अविधेताम् अविधन्त
मध्यमअविधथाः अविधेथाम् अविधध्वम्
उत्तमअविधे अविधावहि अविधामहि


कर्मणिएकद्विबहु
प्रथमअविध्यत अविध्येताम् अविध्यन्त
मध्यमअविध्यथाः अविध्येथाम् अविध्यध्वम्
उत्तमअविध्ये अविध्यावहि अविध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविधेत् विधेताम् विधेयुः
मध्यमविधेः विधेतम् विधेत
उत्तमविधेयम् विधेव विधेम


आत्मनेपदेएकद्विबहु
प्रथमविधेत विधेयाताम् विधेरन्
मध्यमविधेथाः विधेयाथाम् विधेध्वम्
उत्तमविधेय विधेवहि विधेमहि


कर्मणिएकद्विबहु
प्रथमविध्येत विध्येयाताम् विध्येरन्
मध्यमविध्येथाः विध्येयाथाम् विध्येध्वम्
उत्तमविध्येय विध्येवहि विध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविधतु विधताम् विधन्तु
मध्यमविध विधतम् विधत
उत्तमविधानि विधाव विधाम


आत्मनेपदेएकद्विबहु
प्रथमविधताम् विधेताम् विधन्ताम्
मध्यमविधस्व विधेथाम् विधध्वम्
उत्तमविधै विधावहै विधामहै


कर्मणिएकद्विबहु
प्रथमविध्यताम् विध्येताम् विध्यन्ताम्
मध्यमविध्यस्व विध्येथाम् विध्यध्वम्
उत्तमविध्यै विध्यावहै विध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेधिष्यति वेधिष्यतः वेधिष्यन्ति
मध्यमवेधिष्यसि वेधिष्यथः वेधिष्यथ
उत्तमवेधिष्यामि वेधिष्यावः वेधिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेधिष्यते वेधिष्येते वेधिष्यन्ते
मध्यमवेधिष्यसे वेधिष्येथे वेधिष्यध्वे
उत्तमवेधिष्ये वेधिष्यावहे वेधिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेधिता वेधितारौ वेधितारः
मध्यमवेधितासि वेधितास्थः वेधितास्थ
उत्तमवेधितास्मि वेधितास्वः वेधितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविवेध विविधतुः विविधुः
मध्यमविवेधिथ विविधथुः विविध
उत्तमविवेध विविधिव विविधिम


आत्मनेपदेएकद्विबहु
प्रथमविविधे विविधाते विविधिरे
मध्यमविविधिषे विविधाथे विविधिध्वे
उत्तमविविधे विविधिवहे विविधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमविध्यात् विध्यास्ताम् विध्यासुः
मध्यमविध्याः विध्यास्तम् विध्यास्त
उत्तमविध्यासम् विध्यास्व विध्यास्म

कृदन्त

क्त
विद्ध m. n. विद्धा f.

क्तवतु
विद्धवत् m. n. विद्धवती f.

शतृ
विधत् m. n. विधन्ती f.

शानच्
विधमान m. n. विधमाना f.

शानच् कर्मणि
विध्यमान m. n. विध्यमाना f.

लुडादेश पर
वेधिष्यत् m. n. वेधिष्यन्ती f.

लुडादेश आत्म
वेधिष्यमाण m. n. वेधिष्यमाणा f.

तव्य
वेधितव्य m. n. वेधितव्या f.

यत्
वेध्य m. n. वेध्या f.

अनीयर्
वेधनीय m. n. वेधनीया f.

लिडादेश पर
विविध्वस् m. n. विविधुषी f.

लिडादेश आत्म
विविधान m. n. विविधाना f.

अव्यय

तुमुन्
वेधितुम्

क्त्वा
विद्ध्वा

ल्यप्
॰विध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria