Declension table of ?vidhantī

Deva

FeminineSingularDualPlural
Nominativevidhantī vidhantyau vidhantyaḥ
Vocativevidhanti vidhantyau vidhantyaḥ
Accusativevidhantīm vidhantyau vidhantīḥ
Instrumentalvidhantyā vidhantībhyām vidhantībhiḥ
Dativevidhantyai vidhantībhyām vidhantībhyaḥ
Ablativevidhantyāḥ vidhantībhyām vidhantībhyaḥ
Genitivevidhantyāḥ vidhantyoḥ vidhantīnām
Locativevidhantyām vidhantyoḥ vidhantīṣu

Compound vidhanti - vidhantī -

Adverb -vidhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria