Conjugation tables of vid_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvedmi vidvaḥ vidmaḥ
Secondvetsi vitthaḥ vittha
Thirdvetti vittaḥ vidanti


PassiveSingularDualPlural
Firstvidye vidyāvahe vidyāmahe
Secondvidyase vidyethe vidyadhve
Thirdvidyate vidyete vidyante


Imperfect

ActiveSingularDualPlural
Firstavedam avidva avidma
Secondavet avittam avitta
Thirdavet avittām avidan


PassiveSingularDualPlural
Firstavidye avidyāvahi avidyāmahi
Secondavidyathāḥ avidyethām avidyadhvam
Thirdavidyata avidyetām avidyanta


Optative

ActiveSingularDualPlural
Firstvidyām vidyāva vidyāma
Secondvidyāḥ vidyātam vidyāta
Thirdvidyāt vidyātām vidyuḥ


PassiveSingularDualPlural
Firstvidyeya vidyevahi vidyemahi
Secondvidyethāḥ vidyeyāthām vidyedhvam
Thirdvidyeta vidyeyātām vidyeran


Imperative

ActiveSingularDualPlural
Firstvedāni vedāva vedāma
Secondviddhi vittam vitta
Thirdvettu vittām vidantu


PassiveSingularDualPlural
Firstvidyai vidyāvahai vidyāmahai
Secondvidyasva vidyethām vidyadhvam
Thirdvidyatām vidyetām vidyantām


Future

ActiveSingularDualPlural
Firstvediṣyāmi vetsyāmi vediṣyāvaḥ vetsyāvaḥ vediṣyāmaḥ vetsyāmaḥ
Secondvediṣyasi vetsyasi vediṣyathaḥ vetsyathaḥ vediṣyatha vetsyatha
Thirdvediṣyati vetsyati vediṣyataḥ vetsyataḥ vediṣyanti vetsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstveditāsmi vettāsmi veditāsvaḥ vettāsvaḥ veditāsmaḥ vettāsmaḥ
Secondveditāsi vettāsi veditāsthaḥ vettāsthaḥ veditāstha vettāstha
Thirdveditā vettā veditārau vettārau veditāraḥ vettāraḥ


Perfect

ActiveSingularDualPlural
Firstveda vidva vidma
Secondvettha vitthuḥ vida
Thirdveda vittuḥ viduḥ


Aorist

ActiveSingularDualPlural
Firstavediṣam avediṣva avediṣma
Secondavedīḥ avediṣṭam avediṣṭa
Thirdavedīt avediṣṭām avediṣuḥ


MiddleSingularDualPlural
Firstavediṣi avediṣvahi avediṣmahi
Secondavediṣṭhāḥ avediṣāthām avedidhvam
Thirdavediṣṭa avediṣātām avediṣata


PassiveSingularDualPlural
First
Second
Thirdavedi


Injunctive

ActiveSingularDualPlural
Firstvediṣam vediṣva vediṣma
Secondvedīḥ vediṣṭam vediṣṭa
Thirdvedīt vediṣṭām vediṣuḥ


MiddleSingularDualPlural
Firstvediṣi vediṣvahi vediṣmahi
Secondvediṣṭhāḥ vediṣāthām vedidhvam
Thirdvediṣṭa vediṣātām vediṣata


Benedictive

ActiveSingularDualPlural
Firstvidyāsam vidyāsva vidyāsma
Secondvidyāḥ vidyāstam vidyāsta
Thirdvidyāt vidyāstām vidyāsuḥ

Participles

Past Passive Participle
vidita m. n. viditā f.

Past Active Participle
viditavat m. n. viditavatī f.

Present Active Participle
vidat m. n. vidatī f.

Present Passive Participle
vidyamāna m. n. vidyamānā f.

Future Active Participle
vetsyat m. n. vetsyantī f.

Future Active Participle
vediṣyat m. n. vediṣyantī f.

Future Passive Participle
vettavya m. n. vettavyā f.

Future Passive Participle
veditavya m. n. veditavyā f.

Future Passive Participle
vedya m. n. vedyā f.

Future Passive Participle
vedanīya m. n. vedanīyā f.

Perfect Active Participle
vidvas m. n. viduṣī f.

Perfect Active Participle
vidivas m. n. viduṣī f.

Indeclinable forms

Infinitive
veditum

Infinitive
vettum

Absolutive
veditvā

Absolutive
viditvā

Absolutive
-vidya

Periphrastic Perfect
vidām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvedayāmi vedayāvaḥ vedayāmaḥ
Secondvedayasi vedayathaḥ vedayatha
Thirdvedayati vedayataḥ vedayanti


MiddleSingularDualPlural
Firstvedaye vedayāvahe vedayāmahe
Secondvedayase vedayethe vedayadhve
Thirdvedayate vedayete vedayante


PassiveSingularDualPlural
Firstvedye vedyāvahe vedyāmahe
Secondvedyase vedyethe vedyadhve
Thirdvedyate vedyete vedyante


Imperfect

ActiveSingularDualPlural
Firstavedayam avedayāva avedayāma
Secondavedayaḥ avedayatam avedayata
Thirdavedayat avedayatām avedayan


MiddleSingularDualPlural
Firstavedaye avedayāvahi avedayāmahi
Secondavedayathāḥ avedayethām avedayadhvam
Thirdavedayata avedayetām avedayanta


PassiveSingularDualPlural
Firstavedye avedyāvahi avedyāmahi
Secondavedyathāḥ avedyethām avedyadhvam
Thirdavedyata avedyetām avedyanta


Optative

ActiveSingularDualPlural
Firstvedayeyam vedayeva vedayema
Secondvedayeḥ vedayetam vedayeta
Thirdvedayet vedayetām vedayeyuḥ


MiddleSingularDualPlural
Firstvedayeya vedayevahi vedayemahi
Secondvedayethāḥ vedayeyāthām vedayedhvam
Thirdvedayeta vedayeyātām vedayeran


PassiveSingularDualPlural
Firstvedyeya vedyevahi vedyemahi
Secondvedyethāḥ vedyeyāthām vedyedhvam
Thirdvedyeta vedyeyātām vedyeran


Imperative

ActiveSingularDualPlural
Firstvedayāni vedayāva vedayāma
Secondvedaya vedayatam vedayata
Thirdvedayatu vedayatām vedayantu


MiddleSingularDualPlural
Firstvedayai vedayāvahai vedayāmahai
Secondvedayasva vedayethām vedayadhvam
Thirdvedayatām vedayetām vedayantām


PassiveSingularDualPlural
Firstvedyai vedyāvahai vedyāmahai
Secondvedyasva vedyethām vedyadhvam
Thirdvedyatām vedyetām vedyantām


Future

ActiveSingularDualPlural
Firstvedayiṣyāmi vedayiṣyāvaḥ vedayiṣyāmaḥ
Secondvedayiṣyasi vedayiṣyathaḥ vedayiṣyatha
Thirdvedayiṣyati vedayiṣyataḥ vedayiṣyanti


MiddleSingularDualPlural
Firstvedayiṣye vedayiṣyāvahe vedayiṣyāmahe
Secondvedayiṣyase vedayiṣyethe vedayiṣyadhve
Thirdvedayiṣyate vedayiṣyete vedayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvedayitāsmi vedayitāsvaḥ vedayitāsmaḥ
Secondvedayitāsi vedayitāsthaḥ vedayitāstha
Thirdvedayitā vedayitārau vedayitāraḥ

Participles

Past Passive Participle
vedita m. n. veditā f.

Past Active Participle
veditavat m. n. veditavatī f.

Present Active Participle
vedayat m. n. vedayantī f.

Present Middle Participle
vedayamāna m. n. vedayamānā f.

Present Passive Participle
vedyamāna m. n. vedyamānā f.

Future Active Participle
vedayiṣyat m. n. vedayiṣyantī f.

Future Middle Participle
vedayiṣyamāṇa m. n. vedayiṣyamāṇā f.

Future Passive Participle
vedya m. n. vedyā f.

Future Passive Participle
vedanīya m. n. vedanīyā f.

Future Passive Participle
vedayitavya m. n. vedayitavyā f.

Indeclinable forms

Infinitive
vedayitum

Absolutive
vedayitvā

Absolutive
-vedya

Periphrastic Perfect
vedayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstvevedmi vevidīmi vevidvaḥ vevidmaḥ
Secondvevetsi vevidīṣi vevitthaḥ vevittha
Thirdvevetti vevidīti vevittaḥ vevidati


MiddleSingularDualPlural
Firstvevidye vevidyāvahe vevidyāmahe
Secondvevidyase vevidyethe vevidyadhve
Thirdvevidyate vevidyete vevidyante


Imperfect

ActiveSingularDualPlural
Firstavevedam avevidva avevidma
Secondavevet avevidīḥ avevittam avevitta
Thirdavevet avevidīt avevittām aveveduḥ


MiddleSingularDualPlural
Firstavevidye avevidyāvahi avevidyāmahi
Secondavevidyathāḥ avevidyethām avevidyadhvam
Thirdavevidyata avevidyetām avevidyanta


Optative

ActiveSingularDualPlural
Firstvevidyām vevidyāva vevidyāma
Secondvevidyāḥ vevidyātam vevidyāta
Thirdvevidyāt vevidyātām vevidyuḥ


MiddleSingularDualPlural
Firstvevidyeya vevidyevahi vevidyemahi
Secondvevidyethāḥ vevidyeyāthām vevidyedhvam
Thirdvevidyeta vevidyeyātām vevidyeran


Imperative

ActiveSingularDualPlural
Firstvevedāni vevedāva vevedāma
Secondveviddhi vevittam vevitta
Thirdvevettu vevidītu vevittām vevidatu


MiddleSingularDualPlural
Firstvevidyai vevidyāvahai vevidyāmahai
Secondvevidyasva vevidyethām vevidyadhvam
Thirdvevidyatām vevidyetām vevidyantām

Participles

Present Active Participle
vevidat m. n. vevidatī f.

Present Middle Participle
vevidyamāna m. n. vevidyamānā f.

Indeclinable forms

Periphrastic Perfect
vevidyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstvividiṣāmi vivitsāmi vividiṣāvaḥ vivitsāvaḥ vividiṣāmaḥ vivitsāmaḥ
Secondvividiṣasi vivitsasi vividiṣathaḥ vivitsathaḥ vividiṣatha vivitsatha
Thirdvividiṣati vivitsati vividiṣataḥ vivitsataḥ vividiṣanti vivitsanti


PassiveSingularDualPlural
Firstvividiṣye vivitsye vividiṣyāvahe vivitsyāvahe vividiṣyāmahe vivitsyāmahe
Secondvividiṣyase vivitsyase vividiṣyethe vivitsyethe vividiṣyadhve vivitsyadhve
Thirdvividiṣyate vivitsyate vividiṣyete vivitsyete vividiṣyante vivitsyante


Imperfect

ActiveSingularDualPlural
Firstavividiṣam avivitsam avividiṣāva avivitsāva avividiṣāma avivitsāma
Secondavividiṣaḥ avivitsaḥ avividiṣatam avivitsatam avividiṣata avivitsata
Thirdavividiṣat avivitsat avividiṣatām avivitsatām avividiṣan avivitsan


PassiveSingularDualPlural
Firstavividiṣye avivitsye avividiṣyāvahi avivitsyāvahi avividiṣyāmahi avivitsyāmahi
Secondavividiṣyathāḥ avivitsyathāḥ avividiṣyethām avivitsyethām avividiṣyadhvam avivitsyadhvam
Thirdavividiṣyata avivitsyata avividiṣyetām avivitsyetām avividiṣyanta avivitsyanta


Optative

ActiveSingularDualPlural
Firstvividiṣeyam vivitseyam vividiṣeva vivitseva vividiṣema vivitsema
Secondvividiṣeḥ vivitseḥ vividiṣetam vivitsetam vividiṣeta vivitseta
Thirdvividiṣet vivitset vividiṣetām vivitsetām vividiṣeyuḥ vivitseyuḥ


PassiveSingularDualPlural
Firstvividiṣyeya vivitsyeya vividiṣyevahi vivitsyevahi vividiṣyemahi vivitsyemahi
Secondvividiṣyethāḥ vivitsyethāḥ vividiṣyeyāthām vivitsyeyāthām vividiṣyedhvam vivitsyedhvam
Thirdvividiṣyeta vivitsyeta vividiṣyeyātām vivitsyeyātām vividiṣyeran vivitsyeran


Imperative

ActiveSingularDualPlural
Firstvividiṣāṇi vivitsāni vividiṣāva vivitsāva vividiṣāma vivitsāma
Secondvividiṣa vivitsa vividiṣatam vivitsatam vividiṣata vivitsata
Thirdvividiṣatu vivitsatu vividiṣatām vivitsatām vividiṣantu vivitsantu


PassiveSingularDualPlural
Firstvividiṣyai vivitsyai vividiṣyāvahai vivitsyāvahai vividiṣyāmahai vivitsyāmahai
Secondvividiṣyasva vivitsyasva vividiṣyethām vivitsyethām vividiṣyadhvam vivitsyadhvam
Thirdvividiṣyatām vivitsyatām vividiṣyetām vivitsyetām vividiṣyantām vivitsyantām


Future

ActiveSingularDualPlural
Firstvividiṣyāmi vivitsyāmi vividiṣyāvaḥ vivitsyāvaḥ vividiṣyāmaḥ vivitsyāmaḥ
Secondvividiṣyasi vivitsyasi vividiṣyathaḥ vivitsyathaḥ vividiṣyatha vivitsyatha
Thirdvividiṣyati vivitsyati vividiṣyataḥ vivitsyataḥ vividiṣyanti vivitsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvividiṣitāsmi vivitsitāsmi vividiṣitāsvaḥ vivitsitāsvaḥ vividiṣitāsmaḥ vivitsitāsmaḥ
Secondvividiṣitāsi vivitsitāsi vividiṣitāsthaḥ vivitsitāsthaḥ vividiṣitāstha vivitsitāstha
Thirdvividiṣitā vivitsitā vividiṣitārau vivitsitārau vividiṣitāraḥ vivitsitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivividiṣa vivivitsa vivividiṣiva vivivitsiva vivividiṣima vivivitsima
Secondvivividiṣitha vivivitsitha vivividiṣathuḥ vivivitsathuḥ vivividiṣa vivivitsa
Thirdvivividiṣa vivivitsa vivividiṣatuḥ vivivitsatuḥ vivividiṣuḥ vivivitsuḥ

Participles

Past Passive Participle
vividiṣita m. n. vividiṣitā f.

Past Passive Participle
vivitsita m. n. vivitsitā f.

Past Active Participle
vivitsitavat m. n. vivitsitavatī f.

Past Active Participle
vividiṣitavat m. n. vividiṣitavatī f.

Present Active Participle
vividiṣat m. n. vividiṣantī f.

Present Active Participle
vivitsat m. n. vivitsantī f.

Present Passive Participle
vividiṣyamāṇa m. n. vividiṣyamāṇā f.

Present Passive Participle
vivitsyamāna m. n. vivitsyamānā f.

Future Active Participle
vivitsyat m. n. vivitsyantī f.

Future Active Participle
vividiṣyat m. n. vividiṣyantī f.

Future Passive Participle
vivitsanīya m. n. vivitsanīyā f.

Future Passive Participle
vivitsya m. n. vivitsyā f.

Future Passive Participle
vivitsitavya m. n. vivitsitavyā f.

Future Passive Participle
vividiṣaṇīya m. n. vividiṣaṇīyā f.

Future Passive Participle
vividiṣya m. n. vividiṣyā f.

Future Passive Participle
vividiṣitavya m. n. vividiṣitavyā f.

Perfect Active Participle
vivividiṣvas m. n. vivividiṣuṣī f.

Perfect Active Participle
vivivitsvas m. n. vivivitsuṣī f.

Indeclinable forms

Infinitive
vividiṣitum

Infinitive
vivitsitum

Absolutive
vividiṣitvā

Absolutive
vivitsitvā

Absolutive
-vividiṣya

Absolutive
-vivitsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria