Declension table of ?vevidat

Deva

MasculineSingularDualPlural
Nominativevevidan vevidantau vevidantaḥ
Vocativevevidan vevidantau vevidantaḥ
Accusativevevidantam vevidantau vevidataḥ
Instrumentalvevidatā vevidadbhyām vevidadbhiḥ
Dativevevidate vevidadbhyām vevidadbhyaḥ
Ablativevevidataḥ vevidadbhyām vevidadbhyaḥ
Genitivevevidataḥ vevidatoḥ vevidatām
Locativevevidati vevidatoḥ vevidatsu

Compound vevidat -

Adverb -vevidantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria