Declension table of ?vediṣyat

Deva

NeuterSingularDualPlural
Nominativevediṣyat vediṣyantī vediṣyatī vediṣyanti
Vocativevediṣyat vediṣyantī vediṣyatī vediṣyanti
Accusativevediṣyat vediṣyantī vediṣyatī vediṣyanti
Instrumentalvediṣyatā vediṣyadbhyām vediṣyadbhiḥ
Dativevediṣyate vediṣyadbhyām vediṣyadbhyaḥ
Ablativevediṣyataḥ vediṣyadbhyām vediṣyadbhyaḥ
Genitivevediṣyataḥ vediṣyatoḥ vediṣyatām
Locativevediṣyati vediṣyatoḥ vediṣyatsu

Adverb -vediṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria