Declension table of ?vividiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativevividiṣaṇīyam vividiṣaṇīye vividiṣaṇīyāni
Vocativevividiṣaṇīya vividiṣaṇīye vividiṣaṇīyāni
Accusativevividiṣaṇīyam vividiṣaṇīye vividiṣaṇīyāni
Instrumentalvividiṣaṇīyena vividiṣaṇīyābhyām vividiṣaṇīyaiḥ
Dativevividiṣaṇīyāya vividiṣaṇīyābhyām vividiṣaṇīyebhyaḥ
Ablativevividiṣaṇīyāt vividiṣaṇīyābhyām vividiṣaṇīyebhyaḥ
Genitivevividiṣaṇīyasya vividiṣaṇīyayoḥ vividiṣaṇīyānām
Locativevividiṣaṇīye vividiṣaṇīyayoḥ vividiṣaṇīyeṣu

Compound vividiṣaṇīya -

Adverb -vividiṣaṇīyam -vividiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria