Declension table of ?vividiṣya

Deva

MasculineSingularDualPlural
Nominativevividiṣyaḥ vividiṣyau vividiṣyāḥ
Vocativevividiṣya vividiṣyau vividiṣyāḥ
Accusativevividiṣyam vividiṣyau vividiṣyān
Instrumentalvividiṣyeṇa vividiṣyābhyām vividiṣyaiḥ vividiṣyebhiḥ
Dativevividiṣyāya vividiṣyābhyām vividiṣyebhyaḥ
Ablativevividiṣyāt vividiṣyābhyām vividiṣyebhyaḥ
Genitivevividiṣyasya vividiṣyayoḥ vividiṣyāṇām
Locativevividiṣye vividiṣyayoḥ vividiṣyeṣu

Compound vividiṣya -

Adverb -vividiṣyam -vividiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria