Declension table of ?vedyamānā

Deva

FeminineSingularDualPlural
Nominativevedyamānā vedyamāne vedyamānāḥ
Vocativevedyamāne vedyamāne vedyamānāḥ
Accusativevedyamānām vedyamāne vedyamānāḥ
Instrumentalvedyamānayā vedyamānābhyām vedyamānābhiḥ
Dativevedyamānāyai vedyamānābhyām vedyamānābhyaḥ
Ablativevedyamānāyāḥ vedyamānābhyām vedyamānābhyaḥ
Genitivevedyamānāyāḥ vedyamānayoḥ vedyamānānām
Locativevedyamānāyām vedyamānayoḥ vedyamānāsu

Adverb -vedyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria