Declension table of ?vividiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativevividiṣaṇīyā vividiṣaṇīye vividiṣaṇīyāḥ
Vocativevividiṣaṇīye vividiṣaṇīye vividiṣaṇīyāḥ
Accusativevividiṣaṇīyām vividiṣaṇīye vividiṣaṇīyāḥ
Instrumentalvividiṣaṇīyayā vividiṣaṇīyābhyām vividiṣaṇīyābhiḥ
Dativevividiṣaṇīyāyai vividiṣaṇīyābhyām vividiṣaṇīyābhyaḥ
Ablativevividiṣaṇīyāyāḥ vividiṣaṇīyābhyām vividiṣaṇīyābhyaḥ
Genitivevividiṣaṇīyāyāḥ vividiṣaṇīyayoḥ vividiṣaṇīyānām
Locativevividiṣaṇīyāyām vividiṣaṇīyayoḥ vividiṣaṇīyāsu

Adverb -vividiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria