Declension table of ?vedayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevedayiṣyamāṇā vedayiṣyamāṇe vedayiṣyamāṇāḥ
Vocativevedayiṣyamāṇe vedayiṣyamāṇe vedayiṣyamāṇāḥ
Accusativevedayiṣyamāṇām vedayiṣyamāṇe vedayiṣyamāṇāḥ
Instrumentalvedayiṣyamāṇayā vedayiṣyamāṇābhyām vedayiṣyamāṇābhiḥ
Dativevedayiṣyamāṇāyai vedayiṣyamāṇābhyām vedayiṣyamāṇābhyaḥ
Ablativevedayiṣyamāṇāyāḥ vedayiṣyamāṇābhyām vedayiṣyamāṇābhyaḥ
Genitivevedayiṣyamāṇāyāḥ vedayiṣyamāṇayoḥ vedayiṣyamāṇānām
Locativevedayiṣyamāṇāyām vedayiṣyamāṇayoḥ vedayiṣyamāṇāsu

Adverb -vedayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria