Declension table of ?vedyamāna

Deva

NeuterSingularDualPlural
Nominativevedyamānam vedyamāne vedyamānāni
Vocativevedyamāna vedyamāne vedyamānāni
Accusativevedyamānam vedyamāne vedyamānāni
Instrumentalvedyamānena vedyamānābhyām vedyamānaiḥ
Dativevedyamānāya vedyamānābhyām vedyamānebhyaḥ
Ablativevedyamānāt vedyamānābhyām vedyamānebhyaḥ
Genitivevedyamānasya vedyamānayoḥ vedyamānānām
Locativevedyamāne vedyamānayoḥ vedyamāneṣu

Compound vedyamāna -

Adverb -vedyamānam -vedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria