Declension table of ?vividiṣitavat

Deva

NeuterSingularDualPlural
Nominativevividiṣitavat vividiṣitavantī vividiṣitavatī vividiṣitavanti
Vocativevividiṣitavat vividiṣitavantī vividiṣitavatī vividiṣitavanti
Accusativevividiṣitavat vividiṣitavantī vividiṣitavatī vividiṣitavanti
Instrumentalvividiṣitavatā vividiṣitavadbhyām vividiṣitavadbhiḥ
Dativevividiṣitavate vividiṣitavadbhyām vividiṣitavadbhyaḥ
Ablativevividiṣitavataḥ vividiṣitavadbhyām vividiṣitavadbhyaḥ
Genitivevividiṣitavataḥ vividiṣitavatoḥ vividiṣitavatām
Locativevividiṣitavati vividiṣitavatoḥ vividiṣitavatsu

Adverb -vividiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria