Declension table of ?vevidatī

Deva

FeminineSingularDualPlural
Nominativevevidatī vevidatyau vevidatyaḥ
Vocativevevidati vevidatyau vevidatyaḥ
Accusativevevidatīm vevidatyau vevidatīḥ
Instrumentalvevidatyā vevidatībhyām vevidatībhiḥ
Dativevevidatyai vevidatībhyām vevidatībhyaḥ
Ablativevevidatyāḥ vevidatībhyām vevidatībhyaḥ
Genitivevevidatyāḥ vevidatyoḥ vevidatīnām
Locativevevidatyām vevidatyoḥ vevidatīṣu

Compound vevidati - vevidatī -

Adverb -vevidati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria