Declension table of ?vividiṣantī

Deva

FeminineSingularDualPlural
Nominativevividiṣantī vividiṣantyau vividiṣantyaḥ
Vocativevividiṣanti vividiṣantyau vividiṣantyaḥ
Accusativevividiṣantīm vividiṣantyau vividiṣantīḥ
Instrumentalvividiṣantyā vividiṣantībhyām vividiṣantībhiḥ
Dativevividiṣantyai vividiṣantībhyām vividiṣantībhyaḥ
Ablativevividiṣantyāḥ vividiṣantībhyām vividiṣantībhyaḥ
Genitivevividiṣantyāḥ vividiṣantyoḥ vividiṣantīnām
Locativevividiṣantyām vividiṣantyoḥ vividiṣantīṣu

Compound vividiṣanti - vividiṣantī -

Adverb -vividiṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria