Conjugation tables of ?uh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstohāmi ohāvaḥ ohāmaḥ
Secondohasi ohathaḥ ohatha
Thirdohati ohataḥ ohanti


MiddleSingularDualPlural
Firstohe ohāvahe ohāmahe
Secondohase ohethe ohadhve
Thirdohate ohete ohante


PassiveSingularDualPlural
Firstuhye uhyāvahe uhyāmahe
Seconduhyase uhyethe uhyadhve
Thirduhyate uhyete uhyante


Imperfect

ActiveSingularDualPlural
Firstauham auhāva auhāma
Secondauhaḥ auhatam auhata
Thirdauhat auhatām auhan


MiddleSingularDualPlural
Firstauhe auhāvahi auhāmahi
Secondauhathāḥ auhethām auhadhvam
Thirdauhata auhetām auhanta


PassiveSingularDualPlural
Firstauhye auhyāvahi auhyāmahi
Secondauhyathāḥ auhyethām auhyadhvam
Thirdauhyata auhyetām auhyanta


Optative

ActiveSingularDualPlural
Firstoheyam oheva ohema
Secondoheḥ ohetam oheta
Thirdohet ohetām oheyuḥ


MiddleSingularDualPlural
Firstoheya ohevahi ohemahi
Secondohethāḥ oheyāthām ohedhvam
Thirdoheta oheyātām oheran


PassiveSingularDualPlural
Firstuhyeya uhyevahi uhyemahi
Seconduhyethāḥ uhyeyāthām uhyedhvam
Thirduhyeta uhyeyātām uhyeran


Imperative

ActiveSingularDualPlural
Firstohāni ohāva ohāma
Secondoha ohatam ohata
Thirdohatu ohatām ohantu


MiddleSingularDualPlural
Firstohai ohāvahai ohāmahai
Secondohasva ohethām ohadhvam
Thirdohatām ohetām ohantām


PassiveSingularDualPlural
Firstuhyai uhyāvahai uhyāmahai
Seconduhyasva uhyethām uhyadhvam
Thirduhyatām uhyetām uhyantām


Future

ActiveSingularDualPlural
Firstohiṣyāmi ohiṣyāvaḥ ohiṣyāmaḥ
Secondohiṣyasi ohiṣyathaḥ ohiṣyatha
Thirdohiṣyati ohiṣyataḥ ohiṣyanti


MiddleSingularDualPlural
Firstohiṣye ohiṣyāvahe ohiṣyāmahe
Secondohiṣyase ohiṣyethe ohiṣyadhve
Thirdohiṣyate ohiṣyete ohiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstohitāsmi ohitāsvaḥ ohitāsmaḥ
Secondohitāsi ohitāsthaḥ ohitāstha
Thirdohitā ohitārau ohitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvoha ūhiva ūhima
Seconduvohitha ūhathuḥ ūha
Thirduvoha ūhatuḥ ūhuḥ


MiddleSingularDualPlural
Firstūhe ūhivahe ūhimahe
Secondūhiṣe ūhāthe ūhidhve
Thirdūhe ūhāte ūhire


Benedictive

ActiveSingularDualPlural
Firstuhyāsam uhyāsva uhyāsma
Seconduhyāḥ uhyāstam uhyāsta
Thirduhyāt uhyāstām uhyāsuḥ

Participles

Past Passive Participle
ūḍha m. n. ūḍhā f.

Past Active Participle
ūḍhavat m. n. ūḍhavatī f.

Present Active Participle
ohat m. n. ohantī f.

Present Middle Participle
ohamāna m. n. ohamānā f.

Present Passive Participle
uhyamāna m. n. uhyamānā f.

Future Active Participle
ohiṣyat m. n. ohiṣyantī f.

Future Middle Participle
ohiṣyamāṇa m. n. ohiṣyamāṇā f.

Future Passive Participle
ohitavya m. n. ohitavyā f.

Future Passive Participle
ohya m. n. ohyā f.

Future Passive Participle
ohanīya m. n. ohanīyā f.

Perfect Active Participle
ūhivas m. n. ūhuṣī f.

Perfect Middle Participle
ūhāna m. n. ūhānā f.

Indeclinable forms

Infinitive
ohitum

Absolutive
ūḍhvā

Absolutive
-uhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria