Declension table of ?ohantī

Deva

FeminineSingularDualPlural
Nominativeohantī ohantyau ohantyaḥ
Vocativeohanti ohantyau ohantyaḥ
Accusativeohantīm ohantyau ohantīḥ
Instrumentalohantyā ohantībhyām ohantībhiḥ
Dativeohantyai ohantībhyām ohantībhyaḥ
Ablativeohantyāḥ ohantībhyām ohantībhyaḥ
Genitiveohantyāḥ ohantyoḥ ohantīnām
Locativeohantyām ohantyoḥ ohantīṣu

Compound ohanti - ohantī -

Adverb -ohanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria