Declension table of ?ohitavyā

Deva

FeminineSingularDualPlural
Nominativeohitavyā ohitavye ohitavyāḥ
Vocativeohitavye ohitavye ohitavyāḥ
Accusativeohitavyām ohitavye ohitavyāḥ
Instrumentalohitavyayā ohitavyābhyām ohitavyābhiḥ
Dativeohitavyāyai ohitavyābhyām ohitavyābhyaḥ
Ablativeohitavyāyāḥ ohitavyābhyām ohitavyābhyaḥ
Genitiveohitavyāyāḥ ohitavyayoḥ ohitavyānām
Locativeohitavyāyām ohitavyayoḥ ohitavyāsu

Adverb -ohitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria