Declension table of ?ohiṣyat

Deva

MasculineSingularDualPlural
Nominativeohiṣyan ohiṣyantau ohiṣyantaḥ
Vocativeohiṣyan ohiṣyantau ohiṣyantaḥ
Accusativeohiṣyantam ohiṣyantau ohiṣyataḥ
Instrumentalohiṣyatā ohiṣyadbhyām ohiṣyadbhiḥ
Dativeohiṣyate ohiṣyadbhyām ohiṣyadbhyaḥ
Ablativeohiṣyataḥ ohiṣyadbhyām ohiṣyadbhyaḥ
Genitiveohiṣyataḥ ohiṣyatoḥ ohiṣyatām
Locativeohiṣyati ohiṣyatoḥ ohiṣyatsu

Compound ohiṣyat -

Adverb -ohiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria