Declension table of ?ohiṣyat

Deva

NeuterSingularDualPlural
Nominativeohiṣyat ohiṣyantī ohiṣyatī ohiṣyanti
Vocativeohiṣyat ohiṣyantī ohiṣyatī ohiṣyanti
Accusativeohiṣyat ohiṣyantī ohiṣyatī ohiṣyanti
Instrumentalohiṣyatā ohiṣyadbhyām ohiṣyadbhiḥ
Dativeohiṣyate ohiṣyadbhyām ohiṣyadbhyaḥ
Ablativeohiṣyataḥ ohiṣyadbhyām ohiṣyadbhyaḥ
Genitiveohiṣyataḥ ohiṣyatoḥ ohiṣyatām
Locativeohiṣyati ohiṣyatoḥ ohiṣyatsu

Adverb -ohiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria