तिङन्तावली ?उह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओहति ओहतः ओहन्ति
मध्यमओहसि ओहथः ओहथ
उत्तमओहामि ओहावः ओहामः


आत्मनेपदेएकद्विबहु
प्रथमओहते ओहेते ओहन्ते
मध्यमओहसे ओहेथे ओहध्वे
उत्तमओहे ओहावहे ओहामहे


कर्मणिएकद्विबहु
प्रथमउह्यते उह्येते उह्यन्ते
मध्यमउह्यसे उह्येथे उह्यध्वे
उत्तमउह्ये उह्यावहे उह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔहत् औहताम् औहन्
मध्यमऔहः औहतम् औहत
उत्तमऔहम् औहाव औहाम


आत्मनेपदेएकद्विबहु
प्रथमऔहत औहेताम् औहन्त
मध्यमऔहथाः औहेथाम् औहध्वम्
उत्तमऔहे औहावहि औहामहि


कर्मणिएकद्विबहु
प्रथमऔह्यत औह्येताम् औह्यन्त
मध्यमऔह्यथाः औह्येथाम् औह्यध्वम्
उत्तमऔह्ये औह्यावहि औह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमओहेत् ओहेताम् ओहेयुः
मध्यमओहेः ओहेतम् ओहेत
उत्तमओहेयम् ओहेव ओहेम


आत्मनेपदेएकद्विबहु
प्रथमओहेत ओहेयाताम् ओहेरन्
मध्यमओहेथाः ओहेयाथाम् ओहेध्वम्
उत्तमओहेय ओहेवहि ओहेमहि


कर्मणिएकद्विबहु
प्रथमउह्येत उह्येयाताम् उह्येरन्
मध्यमउह्येथाः उह्येयाथाम् उह्येध्वम्
उत्तमउह्येय उह्येवहि उह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओहतु ओहताम् ओहन्तु
मध्यमओह ओहतम् ओहत
उत्तमओहानि ओहाव ओहाम


आत्मनेपदेएकद्विबहु
प्रथमओहताम् ओहेताम् ओहन्ताम्
मध्यमओहस्व ओहेथाम् ओहध्वम्
उत्तमओहै ओहावहै ओहामहै


कर्मणिएकद्विबहु
प्रथमउह्यताम् उह्येताम् उह्यन्ताम्
मध्यमउह्यस्व उह्येथाम् उह्यध्वम्
उत्तमउह्यै उह्यावहै उह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओहिष्यति ओहिष्यतः ओहिष्यन्ति
मध्यमओहिष्यसि ओहिष्यथः ओहिष्यथ
उत्तमओहिष्यामि ओहिष्यावः ओहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओहिष्यते ओहिष्येते ओहिष्यन्ते
मध्यमओहिष्यसे ओहिष्येथे ओहिष्यध्वे
उत्तमओहिष्ये ओहिष्यावहे ओहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओहिता ओहितारौ ओहितारः
मध्यमओहितासि ओहितास्थः ओहितास्थ
उत्तमओहितास्मि ओहितास्वः ओहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोह ऊहतुः ऊहुः
मध्यमउवोहिथ ऊहथुः ऊह
उत्तमउवोह ऊहिव ऊहिम


आत्मनेपदेएकद्विबहु
प्रथमऊहे ऊहाते ऊहिरे
मध्यमऊहिषे ऊहाथे ऊहिध्वे
उत्तमऊहे ऊहिवहे ऊहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउह्यात् उह्यास्ताम् उह्यासुः
मध्यमउह्याः उह्यास्तम् उह्यास्त
उत्तमउह्यासम् उह्यास्व उह्यास्म

कृदन्त

क्त
ऊढ m. n. ऊढा f.

क्तवतु
ऊढवत् m. n. ऊढवती f.

शतृ
ओहत् m. n. ओहन्ती f.

शानच्
ओहमान m. n. ओहमाना f.

शानच् कर्मणि
उह्यमान m. n. उह्यमाना f.

लुडादेश पर
ओहिष्यत् m. n. ओहिष्यन्ती f.

लुडादेश आत्म
ओहिष्यमाण m. n. ओहिष्यमाणा f.

तव्य
ओहितव्य m. n. ओहितव्या f.

यत्
ओह्य m. n. ओह्या f.

अनीयर्
ओहनीय m. n. ओहनीया f.

लिडादेश पर
ऊहिवस् m. n. ऊहुषी f.

लिडादेश आत्म
ऊहान m. n. ऊहाना f.

अव्यय

तुमुन्
ओहितुम्

क्त्वा
ऊढ्वा

ल्यप्
॰उह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria